Original

तेषां संलुलिते सैन्ये भीमसेनो महाबलः ।नन्दोपनन्दौ समरे प्रापयद्यमसादनम् ॥ १७ ॥

Segmented

तेषाम् संलुलिते सैन्ये भीमसेनो महा-बलः नन्द-उपनन्दौ समरे प्रापयद् यम-सादनम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
संलुलिते संलुल् pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
नन्द नन्द pos=n,comp=y
उपनन्दौ उपनन्द pos=n,g=m,c=2,n=d
समरे समर pos=n,g=n,c=7,n=s
प्रापयद् प्रापय् pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s