Original

हाहाकारस्ततस्तीव्रः संबभूव जनेश्वर ।वध्यमानेषु ते राजंस्तदा पुत्रेषु धन्विषु ॥ १६ ॥

Segmented

हाहाकारस् ततस् तीव्रः संबभूव जनेश्वर वध्यमानेषु ते राजंस् तदा पुत्रेषु धन्विषु

Analysis

Word Lemma Parse
हाहाकारस् हाहाकार pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तीव्रः तीव्र pos=a,g=m,c=1,n=s
संबभूव सम्भू pos=v,p=3,n=s,l=lit
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
वध्यमानेषु वध् pos=va,g=m,c=7,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तदा तदा pos=i
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
धन्विषु धन्विन् pos=a,g=m,c=7,n=p