Original

ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम् ।नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि ॥ १५ ॥

Segmented

ततस् तु त्वरितो भीमः क्राथम् निन्ये यम-क्षयम् नाराचेन सु तीक्ष्णेन स हतो न्यपतद् भुवि

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
भीमः भीम pos=n,g=m,c=1,n=s
क्राथम् क्राथ pos=n,g=m,c=2,n=s
निन्ये नी pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
सु सु pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s