Original

तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ ।विकटश्च समश्चोभौ देवगर्भसमौ नृप ॥ १४ ॥

Segmented

तौ धराम् अन्वपद्येताम् वात-रुग्णौ इव द्रुमौ विकटः च समः च उभौ देव-गर्भ-समौ नृप

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
धराम् धरा pos=n,g=f,c=2,n=s
अन्वपद्येताम् अनुपद् pos=v,p=3,n=d,l=lan
वात वात pos=n,comp=y
रुग्णौ रुज् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
द्रुमौ द्रुम pos=n,g=m,c=1,n=d
विकटः विकट pos=n,g=m,c=1,n=s
pos=i
समः सम pos=n,g=m,c=1,n=s
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
देव देव pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
समौ सम pos=n,g=m,c=1,n=d
नृप नृप pos=n,g=m,c=8,n=s