Original

ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे ।जहार समरे प्राणान्भीमो भीमपराक्रमः ॥ १३ ॥

Segmented

ततो ऽपराभ्याम् भल्लाभ्याम् पुत्रयोस् ते महा-आहवे जहार समरे प्राणान् भीमो भीम-पराक्रमः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपराभ्याम् अपर pos=n,g=m,c=3,n=d
भल्लाभ्याम् भल्ल pos=n,g=m,c=3,n=d
पुत्रयोस् पुत्र pos=n,g=m,c=6,n=d
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
जहार हृ pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s