Original

तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतः प्रभो ।अभ्यद्रवन्त समरे भीमं भीमपराक्रमम् ॥ १२ ॥

Segmented

तम् दृष्ट्वा निहतम् शूरम् भ्रातरः सर्वतः प्रभो अभ्यद्रवन्त समरे भीमम् भीम-पराक्रमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
शूरम् शूर pos=n,g=m,c=2,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
सर्वतः सर्वतस् pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=n,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s