Original

विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः ।सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तदा ।भीमेन च महाराज स पपात हतो भुवि ॥ ११ ॥

Segmented

विवित्सोस् तु ततः क्रुद्धो भल्लेन अपाहरत् शिरः स कुण्डल-शिरस्त्राणम् पूर्ण-चन्द्र-उपमम् तदा भीमेन च महा-राज स पपात हतो भुवि

Analysis

Word Lemma Parse
विवित्सोस् विवित्सु pos=n,g=m,c=6,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भल्लेन भल्ल pos=n,g=m,c=3,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan
शिरः शिरस् pos=n,g=n,c=2,n=s
pos=i
कुण्डल कुण्डल pos=n,comp=y
शिरस्त्राणम् शिरस्त्राण pos=n,g=n,c=2,n=s
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
तदा तदा pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
हतो हन् pos=va,g=m,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s