Original

स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः ।तेषामापततां क्षिप्रं सुतानां ते नराधिप ।रथैः पञ्चाशता सार्धं पञ्चाशन्न्यहनद्रथान् ॥ १० ॥

Segmented

स तैः अभ्यर्द्यमानस् तु भीमसेनो महा-बलः तेषाम् आपतताम् क्षिप्रम् सुतानाम् ते नराधिप रथैः पञ्चाशता सार्धम् पञ्चाशन् न्यहनद् रथान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
अभ्यर्द्यमानस् अभ्यर्दय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
क्षिप्रम् क्षिप्रम् pos=i
सुतानाम् सुत pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
रथैः रथ pos=n,g=m,c=3,n=p
पञ्चाशता पञ्चाशत् pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
पञ्चाशन् पञ्चाशत् pos=n,g=f,c=1,n=s
न्यहनद् निहन् pos=v,p=3,n=s,l=lun
रथान् रथ pos=n,g=m,c=2,n=p