Original

धृतराष्ट्र उवाच ।सुदुष्करमिदं कर्म कृतं भीमेन संजय ।येन कर्णो महाबाहू रथोपस्थे निपातितः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच सु दुष्करम् इदम् कर्म कृतम् भीमेन संजय येन कर्णो महा-बाहुः रथोपस्थे निपातितः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=8,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
संजय संजय pos=n,g=m,c=8,n=s
येन यद् pos=n,g=n,c=3,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part