Original

अन्तमद्य करिष्यामि तस्य दुःखस्य पार्षत ।हन्ता वास्मि रणे कर्णं स वा मां निहनिष्यति ।संग्रामेण सुघोरेण सत्यमेतद्ब्रवीमि वः ॥ ८ ॥

Segmented

अन्तम् अद्य करिष्यामि तस्य दुःखस्य पार्षत हन्ता वा अस्मि रणे कर्णम् स वा माम् निहनिष्यति संग्रामेण सु घोरेन सत्यम् एतद् ब्रवीमि वः

Analysis

Word Lemma Parse
अन्तम् अन्त pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
तस्य तद् pos=n,g=n,c=6,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
पार्षत पार्षत pos=n,g=m,c=8,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
वा वा pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
रणे रण pos=n,g=m,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वा वा pos=i
माम् मद् pos=n,g=,c=2,n=s
निहनिष्यति निहन् pos=v,p=3,n=s,l=lrt
संग्रामेण संग्राम pos=n,g=m,c=3,n=s
सु सु pos=i
घोरेन घोर pos=a,g=m,c=3,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p