Original

सोऽब्रवीत्सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम् ।एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम् ।संशयान्महतो मुक्तं कथंचित्प्रेक्षतो मम ॥ ६ ॥

Segmented

सो ऽब्रवीत् सात्यकिम् वीरम् धृष्टद्युम्नम् च पार्षतम् एनम् रक्षत राजानम् धर्म-आत्मानम् युधिष्ठिरम् संशयान् महतो मुक्तम् कथंचित् प्रेक्षतो मम

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
रक्षत रक्ष् pos=v,p=2,n=p,l=lot
राजानम् राजन् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
संशयान् संशय pos=n,g=m,c=5,n=s
महतो महत् pos=a,g=m,c=5,n=s
मुक्तम् मुच् pos=va,g=m,c=2,n=s,f=part
कथंचित् कथंचिद् pos=i
प्रेक्षतो प्रेक्ष् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s