Original

दृष्ट्वा कर्णं समायान्तं भीमः क्रोधसमन्वितः ।मतिं दध्रे विनाशाय कर्णस्य भरतर्षभ ॥ ५ ॥

Segmented

दृष्ट्वा कर्णम् समायान्तम् भीमः क्रोध-समन्वितः मतिम् दध्रे विनाशाय कर्णस्य भरत-ऋषभ

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
समायान्तम् समाया pos=va,g=m,c=2,n=s,f=part
भीमः भीम pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
मतिम् मति pos=n,g=f,c=2,n=s
दध्रे धृ pos=v,p=3,n=s,l=lit
विनाशाय विनाश pos=n,g=m,c=4,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s