Original

ततः पराजिते कर्णे धार्तराष्ट्रीं महाचमूम् ।व्यद्रावयद्भीमसेनो यथेन्द्रो दानवीं चमूम् ॥ ४२ ॥

Segmented

ततः पराजिते कर्णे धार्तराष्ट्रीम् महा-चमूम् व्यद्रावयद् भीमसेनो यथा इन्द्रः दानवीम् चमूम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पराजिते पराजि pos=va,g=m,c=7,n=s,f=part
कर्णे कर्ण pos=n,g=m,c=7,n=s
धार्तराष्ट्रीम् धार्तराष्ट्र pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
व्यद्रावयद् विद्रावय् pos=v,p=3,n=s,l=lan
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
यथा यथा pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
दानवीम् दानव pos=a,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s