Original

ततो मद्राधिपो दृष्ट्वा विसंज्ञं सूतनन्दनम् ।अपोवाह रथेनाजौ कर्णमाहवशोभिनम् ॥ ४१ ॥

Segmented

ततो मद्र-अधिपः दृष्ट्वा विसंज्ञम् सूतनन्दनम् अपोवाह रथेन आजौ कर्णम् आहव-शोभिनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मद्र मद्र pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
विसंज्ञम् विसंज्ञ pos=a,g=m,c=2,n=s
सूतनन्दनम् सूतनन्दन pos=n,g=m,c=2,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आहव आहव pos=n,comp=y
शोभिनम् शोभिन् pos=a,g=m,c=2,n=s