Original

स भीमसेनाभिहतो सूतपुत्रः कुरूद्वह ।निषसाद रथोपस्थे विसंज्ञः पृतनापतिः ॥ ४० ॥

Segmented

स भीमसेन-अभिहतः सूतपुत्रः कुरु-उद्वह निषसाद रथोपस्थे विसंज्ञः पृतनापतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
विसंज्ञः विसंज्ञ pos=a,g=m,c=1,n=s
पृतनापतिः पृतनापति pos=n,g=m,c=1,n=s