Original

ते प्रेषिता महाराज शल्येनाहवशोभिना ।भीमसेनरथं प्राप्य समसज्जन्त वाजिनः ॥ ४ ॥

Segmented

ते प्रेषिता महा-राज शल्येन आहव-शोभिना भीमसेन-रथम् प्राप्य समसज्जन्त वाजिनः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रेषिता प्रेषय् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शल्येन शल्य pos=n,g=m,c=3,n=s
आहव आहव pos=n,comp=y
शोभिना शोभिन् pos=a,g=m,c=3,n=s
भीमसेन भीमसेन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
समसज्जन्त संसञ्ज् pos=v,p=3,n=p,l=lan
वाजिनः वाजिन् pos=n,g=m,c=1,n=p