Original

स विसृष्टो बलवता बाणो वज्राशनिस्वनः ।अदारयद्रणे कर्णं वज्रवेग इवाचलम् ॥ ३९ ॥

Segmented

स विसृष्टो बलवता बाणो वज्र-अशनि-स्वनः अदारयद् रणे कर्णम् वज्र-वेगः इव अचलम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विसृष्टो विसृज् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
बाणो बाण pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
अदारयद् दारय् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
वज्र वज्र pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
इव इव pos=i
अचलम् अचल pos=n,g=m,c=2,n=s