Original

विकृष्य बलवच्चापमा कर्णादतिमारुतिः ।तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया ॥ ३८ ॥

Segmented

विकृष्य बलवच् चापम् आ कर्णाद् अति मारुति तम् मुमोच महा-इष्वासः क्रुद्धः कर्ण-जिघांसया

Analysis

Word Lemma Parse
विकृष्य विकृष् pos=vi
बलवच् बलवत् pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
pos=i
कर्णाद् कर्ण pos=n,g=m,c=5,n=s
अति अति pos=i
मारुति मारुति pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
कर्ण कर्ण pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s