Original

स कार्मुके महावेगं भारसाधनमुत्तमम् ।गिरीणामपि भेत्तारं सायकं समयोजयत् ॥ ३७ ॥

Segmented

स कार्मुके महा-वेगम् भार-साधनम् उत्तमम् गिरीणाम् अपि भेत्तारम् सायकम् समयोजयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कार्मुके कार्मुक pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
भार भार pos=n,comp=y
साधनम् साधन pos=a,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
अपि अपि pos=i
भेत्तारम् भेत्तृ pos=a,g=m,c=2,n=s
सायकम् सायक pos=n,g=m,c=2,n=s
समयोजयत् संयोजय् pos=v,p=3,n=s,l=lan