Original

तं कर्णः पञ्चविंशत्या नाराचानां समार्दयत् ।मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम् ॥ ३५ ॥

Segmented

तम् कर्णः पञ्चविंशत्या नाराचानाम् समार्दयत् मद-उत्कटम् वने दृप्तम् उल्काभिः इव कुञ्जरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
नाराचानाम् नाराच pos=n,g=m,c=6,n=p
समार्दयत् समर्दय् pos=v,p=3,n=s,l=lan
मद मद pos=n,comp=y
उत्कटम् उत्कट pos=a,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
दृप्तम् दृप् pos=va,g=m,c=2,n=s,f=part
उल्काभिः उल्का pos=n,g=f,c=3,n=p
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s