Original

सोऽन्यत्कार्मुकमादाय सूतपुत्रं वृकोदरः ।राजन्मर्मसु मर्मज्ञो विद्ध्वा सुनिशितैः शरैः ।ननाद बलवन्नादं कम्पयन्निव रोदसी ॥ ३४ ॥

Segmented

सो ऽन्यत् कार्मुकम् आदाय सूतपुत्रम् वृकोदरः राजन् मर्मसु मर्म-ज्ञः विद्ध्वा सु निशितैः शरैः ननाद बलवन् नादम् कम्पयन्न् इव रोदसी

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
मर्म मर्मन् pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
सु सु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
ननाद नद् pos=v,p=3,n=s,l=lit
बलवन् बलवत् pos=a,g=n,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
कम्पयन्न् कम्पय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
रोदसी रोदस् pos=n,g=n,c=2,n=d