Original

तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिणा ।अथ तं छिन्नधन्वानमभ्यविध्यत्स्तनान्तरे ।नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना ॥ ३३ ॥

Segmented

अथ तम् छिन्न-धन्वानम् अभ्यविध्यत् स्तनान्तरे नाराचेन सु तीक्ष्णेन सर्व-आवरण-भेदिना

Analysis

Word Lemma Parse
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
अभ्यविध्यत् अभिव्यध् pos=v,p=3,n=s,l=lan
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
सु सु pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
आवरण आवरण pos=n,comp=y
भेदिना भेदिन् pos=a,g=m,c=3,n=s