Original

स विद्धः सूतपुत्रेण छादयामास पत्रिभिः ।विव्याध निशितैः कर्ण नवभिर्नतपर्वभिः ॥ ३२ ॥

Segmented

स विद्धः सूतपुत्रेण छादयामास पत्रिभिः विव्याध निशितैः कर्ण नवभिः नत-पर्वभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
कर्ण कर्ण pos=n,g=m,c=8,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p