Original

तमापतन्तं संप्रेक्ष्य कर्णो वैकर्तनो वृषः ।आजघानोरसि क्रुद्धो नाराचेन स्तनान्तरे ।पुनश्चैनममेयात्मा शरवर्षैरवाकिरत् ॥ ३१ ॥

Segmented

तम् आपतन्तम् सम्प्रेक्ष्य कर्णो वैकर्तनो वृषः आजघान उरसि क्रुद्धो नाराचेन स्तनान्तरे पुनः च एनम् अमेय-आत्मा शर-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
वृषः वृष pos=n,g=m,c=1,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नाराचेन नाराच pos=n,g=m,c=3,n=s
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
पुनः पुनर् pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan