Original

स संनिपातस्तुमुलो भीमरूपो विशां पते ।आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ।ततो मुहूर्ताद्राजेन्द्र पाण्डवः कर्णमाद्रवत् ॥ ३० ॥

Segmented

स संनिपातस् तुमुलो भीम-रूपः विशाम् पते आसीद् रौद्रो महा-राज कर्ण-पाण्डवयोः मृधे ततो मुहूर्ताद् राज-इन्द्र पाण्डवः कर्णम् आद्रवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संनिपातस् संनिपात pos=n,g=m,c=1,n=s
तुमुलो तुमुल pos=a,g=m,c=1,n=s
भीम भीम pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
रौद्रो रौद्र pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कर्ण कर्ण pos=n,comp=y
पाण्डवयोः पाण्डव pos=n,g=m,c=6,n=d
मृधे मृध pos=n,g=m,c=7,n=s
ततो ततस् pos=i
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आद्रवत् आद्रु pos=v,p=3,n=s,l=lan