Original

कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान्पराङ्मुखान् ।हंसवर्णान्हयाग्र्यांस्तान्प्रैषीद्यत्र वृकोदरम् ॥ ३ ॥

Segmented

कर्णो ऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान् पराङ्मुखान् हंस-वर्णान् हय-अग्र्यान् तान् प्रैषीद् यत्र वृकोदरम्

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
दृष्ट्वा दृश् pos=vi
द्रवतो द्रु pos=va,g=m,c=2,n=p,f=part
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
पराङ्मुखान् पराङ्मुख pos=a,g=m,c=2,n=p
हंस हंस pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
हय हय pos=n,comp=y
अग्र्यान् अग्र्य pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
प्रैषीद् प्रेष् pos=v,p=3,n=s,l=lun
यत्र यत्र pos=i
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s