Original

भीमसेनोऽथ संक्रुद्धस्तव सैन्यं दुरासदम् ।नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली ॥ २९ ॥

Segmented

भीमसेनो ऽथ संक्रुद्धस् तव सैन्यम् दुरासदम् नाराचैः विमलैस् तीक्ष्णैः दिशः प्राद्रावयद् बली

Analysis

Word Lemma Parse
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
संक्रुद्धस् संक्रुध् pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
दुरासदम् दुरासद pos=a,g=n,c=2,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
विमलैस् विमल pos=a,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
प्राद्रावयद् प्रद्रावय् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s