Original

ततस्तूर्यनिनादश्च भेरीणां च महास्वनः ।उदतिष्ठत राजेन्द्र कर्णभीमसमागमे ॥ २८ ॥

Segmented

ततस् तूर्य-निनादः च भेरीणाम् च महा-स्वनः उदतिष्ठत राज-इन्द्र कर्ण-भीम-समागमे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तूर्य तूर्य pos=n,comp=y
निनादः निनाद pos=n,g=m,c=1,n=s
pos=i
भेरीणाम् भेरी pos=n,g=f,c=6,n=p
pos=i
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
उदतिष्ठत उत्था pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कर्ण कर्ण pos=n,comp=y
भीम भीम pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s