Original

ततः प्रायाद्रथेनाशु शल्यस्तत्र विशां पते ।यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम् ॥ २७ ॥

Segmented

ततः प्रायाद् रथेन आशु शल्यस् तत्र विशाम् पते यत्र भीमो महा-इष्वासः व्यद्रावयत वाहिनीम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
रथेन रथ pos=n,g=m,c=3,n=s
आशु आशु pos=i
शल्यस् शल्य pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
व्यद्रावयत विद्रावय् pos=v,p=3,n=s,l=lan
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s