Original

एवमुक्ते ततः कर्णः शल्यं पुनरभाषत ।हन्ताहमर्जुनं संख्ये मां वा हन्ता धनंजयः ।युद्धे मनः समाधाय याहि याहीत्यचोदयत् ॥ २६ ॥

Segmented

एवम् उक्ते ततः कर्णः शल्यम् पुनः अभाषत हन्ता अहम् अर्जुनम् संख्ये माम् वा हन्ता धनंजयः युद्धे मनः समाधाय याहि याहि इति अचोदयत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
ततः ततस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अभाषत भाष् pos=v,p=3,n=s,l=lan
हन्ता हन् pos=v,p=3,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
माम् मद् pos=n,g=,c=2,n=s
वा वा pos=i
हन्ता हन् pos=v,p=3,n=s,l=lrt
धनंजयः धनंजय pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
समाधाय समाधा pos=vi
याहि या pos=v,p=2,n=s,l=lot
याहि या pos=v,p=2,n=s,l=lot
इति इति pos=i
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan