Original

यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गतः ।स वै संपत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते ॥ २५ ॥

Segmented

यस् ते कामो ऽभिलषितः चिरात् प्रभृति हृद्-गतः स वै सम्पत्स्यते कर्ण सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कामो काम pos=n,g=m,c=1,n=s
ऽभिलषितः अभिलष् pos=va,g=m,c=1,n=s,f=part
चिरात् चिरात् pos=i
प्रभृति प्रभृति pos=i
हृद् हृद् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
सम्पत्स्यते सम्पद् pos=v,p=3,n=s,l=lrt
कर्ण कर्ण pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s