Original

एतच्छ्रुत्वा तु वचनं राधेयस्य महात्मनः ।उवाच वचनं शल्यः सूतपुत्रं तथागतम् ॥ २३ ॥

Segmented

एतत् श्रुत्वा तु वचनम् राधेयस्य महात्मनः उवाच वचनम् शल्यः सूतपुत्रम् तथागतम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
राधेयस्य राधेय pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
तथागतम् तथागत pos=a,g=m,c=2,n=s