Original

निहते भीमसेने तु यदि वा विरथीकृते ।अभियास्यति मां पार्थस्तन्मे साधु भविष्यति ।अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं संप्रधारय ॥ २२ ॥

Segmented

निहते भीमसेने तु यदि वा विरथीकृते अभियास्यति माम् पार्थस् तन् मे साधु भविष्यति अत्र यन् मन्यसे प्राप्तम् तत् शीघ्रम् सम्प्रधारय

Analysis

Word Lemma Parse
निहते निहन् pos=va,g=m,c=7,n=s,f=part
भीमसेने भीमसेन pos=n,g=m,c=7,n=s
तु तु pos=i
यदि यदि pos=i
वा वा pos=i
विरथीकृते विरथीकृ pos=va,g=m,c=7,n=s,f=part
अभियास्यति अभिया pos=v,p=3,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
पार्थस् पार्थ pos=n,g=m,c=1,n=s
तन् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
साधु साधु pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
अत्र अत्र pos=i
यन् यद् pos=n,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
सम्प्रधारय सम्प्रधारय् pos=v,p=2,n=s,l=lot