Original

चिरकालाभिलषितो ममायं तु मनोरथः ।अर्जुनं समरे हन्यां मां वा हन्याद्धनंजयः ।स मे कदाचिदद्यैव भवेद्भीमसमागमात् ॥ २१ ॥

Segmented

चिर-काल-अभिलषितः मे अयम् तु मनोरथः अर्जुनम् समरे हन्याम् माम् वा हन्याद् धनंजयः स मे कदाचिद् अद्य एव भवेद् भीम-समागमात्

Analysis

Word Lemma Parse
चिर चिर pos=a,comp=y
काल काल pos=n,comp=y
अभिलषितः अभिलष् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
तु तु pos=i
मनोरथः मनोरथ pos=n,g=m,c=1,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
समरे समर pos=n,g=m,c=7,n=s
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
माम् मद् pos=n,g=,c=2,n=s
वा वा pos=i
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
धनंजयः धनंजय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कदाचिद् कदाचिद् pos=i
अद्य अद्य pos=i
एव एव pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भीम भीम pos=n,comp=y
समागमात् समागम pos=n,g=m,c=5,n=s