Original

सोऽद्य संग्रामशिरसि संनद्धः क्रोधमूर्च्छितः ।किंकरोद्यतदण्डेन मृत्युनापि व्रजेद्रणम् ॥ २० ॥

Segmented

किंकर-उद्यत-दण्डेन मृत्युना अपि व्रजेद् रणम्

Analysis

Word Lemma Parse
किंकर किंकर pos=n,comp=y
उद्यत उद्यम् pos=va,comp=y,f=part
दण्डेन दण्ड pos=n,g=m,c=3,n=s
मृत्युना मृत्यु pos=n,g=m,c=3,n=s
अपि अपि pos=i
व्रजेद् व्रज् pos=v,p=3,n=s,l=vidhilin
रणम् रण pos=n,g=m,c=2,n=s