Original

ततः पक्षात्प्रपक्षाच्च प्रपक्षैश्चापि दक्षिणात् ।उदस्तशस्त्राः कुरवो भीममभ्यद्रवन्रणे ॥ २ ॥

Segmented

ततः पक्षात् प्रपक्षाच् च प्रपक्षैः च अपि दक्षिणात् उदस्त-शस्त्राः कुरवो भीमम् अभ्यद्रवन् रणे

Analysis

Word Lemma Parse
ततः ततस् pos=i
पक्षात् पक्ष pos=n,g=m,c=5,n=s
प्रपक्षाच् प्रपक्ष pos=n,g=m,c=5,n=s
pos=i
प्रपक्षैः प्रपक्ष pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
दक्षिणात् दक्षिण pos=a,g=m,c=5,n=s
उदस्त उदस् pos=va,comp=y,f=part
शस्त्राः शस्त्र pos=n,g=m,c=1,n=p
कुरवो कुरु pos=n,g=m,c=1,n=p
भीमम् भीम pos=n,g=m,c=2,n=s
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s