Original

अज्ञातवासं वसता विराटनगरे तदा ।द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात् ।गूढभावं समाश्रित्य कीचकः सगणो हतः ॥ १९ ॥

Segmented

अज्ञात-वासम् वसता विराट-नगरे तदा द्रौपद्याः प्रिय-कामेन केवलम् बाहु-संश्रयात् गूढ-भावम् समाश्रित्य कीचकः स गणः हतः

Analysis

Word Lemma Parse
अज्ञात अज्ञात pos=a,comp=y
वासम् वास pos=n,g=m,c=2,n=s
वसता वस् pos=va,g=m,c=3,n=s,f=part
विराट विराट pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
तदा तदा pos=i
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
प्रिय प्रिय pos=a,comp=y
कामेन काम pos=n,g=m,c=3,n=s
केवलम् केवलम् pos=i
बाहु बाहु pos=n,comp=y
संश्रयात् संश्रय pos=n,g=m,c=5,n=s
गूढ गुह् pos=va,comp=y,f=part
भावम् भाव pos=n,g=m,c=2,n=s
समाश्रित्य समाश्रि pos=vi
कीचकः कीचक pos=n,g=m,c=1,n=s
pos=i
गणः गण pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part