Original

एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः ।निरपेक्षः शरीरे च प्राणतश्च बलाधिकः ॥ १८ ॥

Segmented

एष शूरः च वीरः च क्रोधनः च वृकोदरः निरपेक्षः शरीरे च प्राणतः च बल-अधिकः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
वीरः वीर pos=n,g=m,c=1,n=s
pos=i
क्रोधनः क्रोधन pos=a,g=m,c=1,n=s
pos=i
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
निरपेक्षः निरपेक्ष pos=a,g=m,c=1,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
pos=i
प्राणतः प्राण pos=n,g=m,c=5,n=s
pos=i
बल बल pos=n,comp=y
अधिकः अधिक pos=a,g=m,c=1,n=s