Original

यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर ।भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः ॥ १७ ॥

Segmented

यद् उक्तम् वचनम् मे ऽद्य त्वया मद्र-जनेश्वरैः भीमसेनम् प्रति विभो तत् सत्यम् न अत्र संशयः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=4,n=s
ऽद्य अद्य pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
मद्र मद्र pos=n,comp=y
जनेश्वरैः जनेश्वर pos=n,g=m,c=8,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
विभो विभु pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=a,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s