Original

इति ब्रुवति राधेयं मद्राणामीश्वरे नृप ।अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः ॥ १५ ॥

Segmented

इति ब्रुवति राधेयम् मद्राणाम् ईश्वरे नृप अभ्यवर्तत वै कर्णम् क्रोध-दीप्तः वृकोदरः

Analysis

Word Lemma Parse
इति इति pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
राधेयम् राधेय pos=n,g=m,c=2,n=s
मद्राणाम् मद्र pos=n,g=m,c=6,n=p
ईश्वरे ईश्वर pos=n,g=m,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
वै वै pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
दीप्तः दीप् pos=va,g=m,c=1,n=s,f=part
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s