Original

एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति ।सिंहनादेन महता सर्वाः संनादयन्दिशः ॥ १० ॥

Segmented

एवम् उक्त्वा महा-बाहुः प्रायाद् आधिरथिम् प्रति सिंहनादेन महता सर्वाः संनादयन् दिशः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
आधिरथिम् आधिरथि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
सर्वाः सर्व pos=n,g=f,c=2,n=p
संनादयन् संनादय् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p