Original

संजय उवाच ।तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम् ।क्रोशतस्तव पुत्रस्य न स्म राजन्न्यवर्तत ॥ १ ॥

Segmented

संजय उवाच तान् अभिद्रवतो दृष्ट्वा पाण्डवांस् तावकम् बलम् क्रोशतस् तव पुत्रस्य न स्म राजन् न्यवर्तत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
अभिद्रवतो अभिद्रु pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
पाण्डवांस् पाण्डव pos=n,g=m,c=2,n=p
तावकम् तावक pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
क्रोशतस् क्रुश् pos=va,g=m,c=2,n=p,f=part
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
pos=i
स्म स्म pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan