Original

स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकयैः ।नाशकत्तानतिक्रान्तुं मृत्युर्ब्रह्मविदो यथा ॥ ९ ॥

Segmented

स राज-गृद्धिन् रुद्धः पाण्डु-पाञ्चाल-केकयैः न अशकत् तान् अतिक्रान्तुम् मृत्युः ब्रह्म-विदः यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=3,n=p
रुद्धः रुध् pos=va,g=m,c=1,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
केकयैः केकय pos=n,g=m,c=3,n=p
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
तान् तद् pos=n,g=m,c=2,n=p
अतिक्रान्तुम् अतिक्रम् pos=vi
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विदः विद् pos=a,g=m,c=2,n=p
यथा यथा pos=i