Original

स तान्प्रमृद्याभ्यपतत्पुनरेव युधिष्ठिरम् ।मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा ॥ ८ ॥

Segmented

स तान् प्रमृद्य अभ्यपतत् पुनः एव युधिष्ठिरम् मन्त्र-ओषधि-क्रिया-अतीतः व्याधिः अति उल्बणः यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
प्रमृद्य प्रमृद् pos=vi
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
एव एव pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
ओषधि ओषधि pos=n,comp=y
क्रिया क्रिया pos=n,comp=y
अतीतः अती pos=va,g=m,c=1,n=s,f=part
व्याधिः व्याधि pos=n,g=m,c=1,n=s
अति अति pos=i
उल्बणः उल्बण pos=a,g=m,c=1,n=s
यथा यथा pos=i