Original

व्यद्रवत्तावकं सैन्यं लोड्यमानं समन्ततः ।सिंहार्दितं महारण्ये यथा गजकुलं तथा ॥ ७० ॥

Segmented

व्यद्रवत् तावकम् सैन्यम् लोड्यमानम् समन्ततः सिंह-अर्दितम् महा-अरण्ये यथा गज-कुलम् तथा

Analysis

Word Lemma Parse
व्यद्रवत् विद्रु pos=v,p=3,n=s,l=lan
तावकम् तावक pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
लोड्यमानम् लोडय् pos=va,g=n,c=1,n=s,f=part
समन्ततः समन्ततः pos=i
सिंह सिंह pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
यथा यथा pos=i
गज गज pos=n,comp=y
कुलम् कुल pos=n,g=n,c=1,n=s
तथा तथा pos=i