Original

अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम् ।रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधैरिव ॥ ७ ॥

Segmented

अथ वैकर्तनम् कर्णम् रणे क्रुद्धम् इव अन्तकम् रुरुधुः पाण्डु-पाञ्चालाः व्याधिम् मन्त्र-औषधैः इव

Analysis

Word Lemma Parse
अथ अथ pos=i
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
रुरुधुः रुध् pos=v,p=3,n=p,l=lit
पाण्डु पाण्डु pos=n,comp=y
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
व्याधिम् व्याधि pos=n,g=m,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
औषधैः औषध pos=n,g=n,c=3,n=p
इव इव pos=i