Original

तेषामापततां वेगमविषह्य महात्मनाम् ।पुत्राणां ते महत्सैन्यमासीद्राजन्पराङ्मुखम् ॥ ६८ ॥

Segmented

तेषाम् आपतताम् वेगम् अ विषह्य महात्मनाम् पुत्राणाम् ते महत् सैन्यम् आसीद् राजन् पराङ्मुखम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
वेगम् वेग pos=n,g=m,c=2,n=s
pos=i
विषह्य विषह् pos=vi
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
महत् महत् pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
पराङ्मुखम् पराङ्मुख pos=a,g=n,c=1,n=s