Original

लोहितस्य तु गन्धेन स्पर्शेन च रसेन च ।रूपेण चातिरिक्तेन शब्देन च विसर्पता ।विषादः सुमहानासीत्प्रायः सैन्यस्य भारत ॥ ६६ ॥

Segmented

लोहितस्य तु गन्धेन स्पर्शेन च रसेन च रूपेण च अतिरिक्तेन शब्देन च विसर्पता विषादः सु महान् आसीत् प्रायः सैन्यस्य भारत

Analysis

Word Lemma Parse
लोहितस्य लोहित pos=n,g=n,c=6,n=s
तु तु pos=i
गन्धेन गन्ध pos=n,g=m,c=3,n=s
स्पर्शेन स्पर्श pos=n,g=m,c=3,n=s
pos=i
रसेन रस pos=n,g=m,c=3,n=s
pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
pos=i
अतिरिक्तेन अतिरिच् pos=va,g=m,c=3,n=s,f=part
शब्देन शब्द pos=n,g=m,c=3,n=s
pos=i
विसर्पता विसृप् pos=va,g=m,c=3,n=s,f=part
विषादः विषाद pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
प्रायः प्रायस् pos=i
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s