Original

रथानश्वान्नरान्नागानायुधाभरणानि च ।वसनान्यथ वर्माणि हन्यमानान्हतानपि ।भूमिं खं द्यां दिशश्चैव प्रायः पश्याम लोहितम् ॥ ६५ ॥

Segmented

रथान् अश्वान् नरान् नागान् आयुध-आभरणानि च वसनान्य् अथ वर्माणि हन्यमानान् हतान् अपि भूमिम् खम् द्याम् दिशः च एव प्रायः पश्याम लोहितम्

Analysis

Word Lemma Parse
रथान् रथ pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
नरान् नर pos=n,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
आयुध आयुध pos=n,comp=y
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i
वसनान्य् वसन pos=n,g=n,c=2,n=p
अथ अथ pos=i
वर्माणि वर्मन् pos=n,g=n,c=2,n=p
हन्यमानान् हन् pos=va,g=m,c=2,n=p,f=part
हतान् हन् pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
खम् pos=n,g=n,c=2,n=s
द्याम् दिव् pos=n,g=,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
प्रायः प्रायस् pos=i
पश्याम पश् pos=v,p=1,n=p,l=lot
लोहितम् लोहित pos=n,g=n,c=2,n=s