Original

ते तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः ।सस्नुस्तस्यां पपुश्चासृङ्मम्लुश्च भरतर्षभ ॥ ६४ ॥

Segmented

ते तु लोहित-दिग्ध-अङ्गाः रक्त-वर्म-आयुध-अम्बराः सस्नुस् तस्याम् पपुः च असृज् मम्लुः च भरत-ऋषभ

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
लोहित लोहित pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
रक्त रक्त pos=a,comp=y
वर्म वर्मन् pos=n,comp=y
आयुध आयुध pos=n,comp=y
अम्बराः अम्बर pos=n,g=m,c=1,n=p
सस्नुस् स्ना pos=v,p=3,n=p,l=lit
तस्याम् तद् pos=n,g=f,c=7,n=s
पपुः पा pos=v,p=3,n=p,l=lit
pos=i
असृज् असृज् pos=n,g=n,c=2,n=s
मम्लुः म्ला pos=v,p=3,n=p,l=lit
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s